| Singular | Dual | Plural |
Nominativo |
प्राजापत्यस्थलीपाकप्रयोगः
prājāpatyasthalīpākaprayogaḥ
|
प्राजापत्यस्थलीपाकप्रयोगौ
prājāpatyasthalīpākaprayogau
|
प्राजापत्यस्थलीपाकप्रयोगाः
prājāpatyasthalīpākaprayogāḥ
|
Vocativo |
प्राजापत्यस्थलीपाकप्रयोग
prājāpatyasthalīpākaprayoga
|
प्राजापत्यस्थलीपाकप्रयोगौ
prājāpatyasthalīpākaprayogau
|
प्राजापत्यस्थलीपाकप्रयोगाः
prājāpatyasthalīpākaprayogāḥ
|
Acusativo |
प्राजापत्यस्थलीपाकप्रयोगम्
prājāpatyasthalīpākaprayogam
|
प्राजापत्यस्थलीपाकप्रयोगौ
prājāpatyasthalīpākaprayogau
|
प्राजापत्यस्थलीपाकप्रयोगान्
prājāpatyasthalīpākaprayogān
|
Instrumental |
प्राजापत्यस्थलीपाकप्रयोगेण
prājāpatyasthalīpākaprayogeṇa
|
प्राजापत्यस्थलीपाकप्रयोगाभ्याम्
prājāpatyasthalīpākaprayogābhyām
|
प्राजापत्यस्थलीपाकप्रयोगैः
prājāpatyasthalīpākaprayogaiḥ
|
Dativo |
प्राजापत्यस्थलीपाकप्रयोगाय
prājāpatyasthalīpākaprayogāya
|
प्राजापत्यस्थलीपाकप्रयोगाभ्याम्
prājāpatyasthalīpākaprayogābhyām
|
प्राजापत्यस्थलीपाकप्रयोगेभ्यः
prājāpatyasthalīpākaprayogebhyaḥ
|
Ablativo |
प्राजापत्यस्थलीपाकप्रयोगात्
prājāpatyasthalīpākaprayogāt
|
प्राजापत्यस्थलीपाकप्रयोगाभ्याम्
prājāpatyasthalīpākaprayogābhyām
|
प्राजापत्यस्थलीपाकप्रयोगेभ्यः
prājāpatyasthalīpākaprayogebhyaḥ
|
Genitivo |
प्राजापत्यस्थलीपाकप्रयोगस्य
prājāpatyasthalīpākaprayogasya
|
प्राजापत्यस्थलीपाकप्रयोगयोः
prājāpatyasthalīpākaprayogayoḥ
|
प्राजापत्यस्थलीपाकप्रयोगाणाम्
prājāpatyasthalīpākaprayogāṇām
|
Locativo |
प्राजापत्यस्थलीपाकप्रयोगे
prājāpatyasthalīpākaprayoge
|
प्राजापत्यस्थलीपाकप्रयोगयोः
prājāpatyasthalīpākaprayogayoḥ
|
प्राजापत्यस्थलीपाकप्रयोगेषु
prājāpatyasthalīpākaprayogeṣu
|