| Singular | Dual | Plural |
| Nominative |
प्राजापत्यकः
prājāpatyakaḥ
|
प्राजापत्यकौ
prājāpatyakau
|
प्राजापत्यकाः
prājāpatyakāḥ
|
| Vocative |
प्राजापत्यक
prājāpatyaka
|
प्राजापत्यकौ
prājāpatyakau
|
प्राजापत्यकाः
prājāpatyakāḥ
|
| Accusative |
प्राजापत्यकम्
prājāpatyakam
|
प्राजापत्यकौ
prājāpatyakau
|
प्राजापत्यकान्
prājāpatyakān
|
| Instrumental |
प्राजापत्यकेन
prājāpatyakena
|
प्राजापत्यकाभ्याम्
prājāpatyakābhyām
|
प्राजापत्यकैः
prājāpatyakaiḥ
|
| Dative |
प्राजापत्यकाय
prājāpatyakāya
|
प्राजापत्यकाभ्याम्
prājāpatyakābhyām
|
प्राजापत्यकेभ्यः
prājāpatyakebhyaḥ
|
| Ablative |
प्राजापत्यकात्
prājāpatyakāt
|
प्राजापत्यकाभ्याम्
prājāpatyakābhyām
|
प्राजापत्यकेभ्यः
prājāpatyakebhyaḥ
|
| Genitive |
प्राजापत्यकस्य
prājāpatyakasya
|
प्राजापत्यकयोः
prājāpatyakayoḥ
|
प्राजापत्यकानाम्
prājāpatyakānām
|
| Locative |
प्राजापत्यके
prājāpatyake
|
प्राजापत्यकयोः
prājāpatyakayoḥ
|
प्राजापत्यकेषु
prājāpatyakeṣu
|