Sanskrit tools

Sanskrit declension


Declension of प्राजापत्यक prājāpatyaka, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative प्राजापत्यकः prājāpatyakaḥ
प्राजापत्यकौ prājāpatyakau
प्राजापत्यकाः prājāpatyakāḥ
Vocative प्राजापत्यक prājāpatyaka
प्राजापत्यकौ prājāpatyakau
प्राजापत्यकाः prājāpatyakāḥ
Accusative प्राजापत्यकम् prājāpatyakam
प्राजापत्यकौ prājāpatyakau
प्राजापत्यकान् prājāpatyakān
Instrumental प्राजापत्यकेन prājāpatyakena
प्राजापत्यकाभ्याम् prājāpatyakābhyām
प्राजापत्यकैः prājāpatyakaiḥ
Dative प्राजापत्यकाय prājāpatyakāya
प्राजापत्यकाभ्याम् prājāpatyakābhyām
प्राजापत्यकेभ्यः prājāpatyakebhyaḥ
Ablative प्राजापत्यकात् prājāpatyakāt
प्राजापत्यकाभ्याम् prājāpatyakābhyām
प्राजापत्यकेभ्यः prājāpatyakebhyaḥ
Genitive प्राजापत्यकस्य prājāpatyakasya
प्राजापत्यकयोः prājāpatyakayoḥ
प्राजापत्यकानाम् prājāpatyakānām
Locative प्राजापत्यके prājāpatyake
प्राजापत्यकयोः prājāpatyakayoḥ
प्राजापत्यकेषु prājāpatyakeṣu