| Singular | Dual | Plural |
Nominativo |
प्राजापत्यकः
prājāpatyakaḥ
|
प्राजापत्यकौ
prājāpatyakau
|
प्राजापत्यकाः
prājāpatyakāḥ
|
Vocativo |
प्राजापत्यक
prājāpatyaka
|
प्राजापत्यकौ
prājāpatyakau
|
प्राजापत्यकाः
prājāpatyakāḥ
|
Acusativo |
प्राजापत्यकम्
prājāpatyakam
|
प्राजापत्यकौ
prājāpatyakau
|
प्राजापत्यकान्
prājāpatyakān
|
Instrumental |
प्राजापत्यकेन
prājāpatyakena
|
प्राजापत्यकाभ्याम्
prājāpatyakābhyām
|
प्राजापत्यकैः
prājāpatyakaiḥ
|
Dativo |
प्राजापत्यकाय
prājāpatyakāya
|
प्राजापत्यकाभ्याम्
prājāpatyakābhyām
|
प्राजापत्यकेभ्यः
prājāpatyakebhyaḥ
|
Ablativo |
प्राजापत्यकात्
prājāpatyakāt
|
प्राजापत्यकाभ्याम्
prājāpatyakābhyām
|
प्राजापत्यकेभ्यः
prājāpatyakebhyaḥ
|
Genitivo |
प्राजापत्यकस्य
prājāpatyakasya
|
प्राजापत्यकयोः
prājāpatyakayoḥ
|
प्राजापत्यकानाम्
prājāpatyakānām
|
Locativo |
प्राजापत्यके
prājāpatyake
|
प्राजापत्यकयोः
prājāpatyakayoḥ
|
प्राजापत्यकेषु
prājāpatyakeṣu
|