| Singular | Dual | Plural |
| Nominative |
प्राजावतः
prājāvataḥ
|
प्राजावतौ
prājāvatau
|
प्राजावताः
prājāvatāḥ
|
| Vocative |
प्राजावत
prājāvata
|
प्राजावतौ
prājāvatau
|
प्राजावताः
prājāvatāḥ
|
| Accusative |
प्राजावतम्
prājāvatam
|
प्राजावतौ
prājāvatau
|
प्राजावतान्
prājāvatān
|
| Instrumental |
प्राजावतेन
prājāvatena
|
प्राजावताभ्याम्
prājāvatābhyām
|
प्राजावतैः
prājāvataiḥ
|
| Dative |
प्राजावताय
prājāvatāya
|
प्राजावताभ्याम्
prājāvatābhyām
|
प्राजावतेभ्यः
prājāvatebhyaḥ
|
| Ablative |
प्राजावतात्
prājāvatāt
|
प्राजावताभ्याम्
prājāvatābhyām
|
प्राजावतेभ्यः
prājāvatebhyaḥ
|
| Genitive |
प्राजावतस्य
prājāvatasya
|
प्राजावतयोः
prājāvatayoḥ
|
प्राजावतानाम्
prājāvatānām
|
| Locative |
प्राजावते
prājāvate
|
प्राजावतयोः
prājāvatayoḥ
|
प्राजावतेषु
prājāvateṣu
|