Sanskrit tools

Sanskrit declension


Declension of प्राजावत prājāvata, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative प्राजावतः prājāvataḥ
प्राजावतौ prājāvatau
प्राजावताः prājāvatāḥ
Vocative प्राजावत prājāvata
प्राजावतौ prājāvatau
प्राजावताः prājāvatāḥ
Accusative प्राजावतम् prājāvatam
प्राजावतौ prājāvatau
प्राजावतान् prājāvatān
Instrumental प्राजावतेन prājāvatena
प्राजावताभ्याम् prājāvatābhyām
प्राजावतैः prājāvataiḥ
Dative प्राजावताय prājāvatāya
प्राजावताभ्याम् prājāvatābhyām
प्राजावतेभ्यः prājāvatebhyaḥ
Ablative प्राजावतात् prājāvatāt
प्राजावताभ्याम् prājāvatābhyām
प्राजावतेभ्यः prājāvatebhyaḥ
Genitive प्राजावतस्य prājāvatasya
प्राजावतयोः prājāvatayoḥ
प्राजावतानाम् prājāvatānām
Locative प्राजावते prājāvate
प्राजावतयोः prājāvatayoḥ
प्राजावतेषु prājāvateṣu