Herramientas de sánscrito

Declinación del sánscrito


Declinación de प्राजावत prājāvata, m.

Referencia(s) (en inglés): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominativo प्राजावतः prājāvataḥ
प्राजावतौ prājāvatau
प्राजावताः prājāvatāḥ
Vocativo प्राजावत prājāvata
प्राजावतौ prājāvatau
प्राजावताः prājāvatāḥ
Acusativo प्राजावतम् prājāvatam
प्राजावतौ prājāvatau
प्राजावतान् prājāvatān
Instrumental प्राजावतेन prājāvatena
प्राजावताभ्याम् prājāvatābhyām
प्राजावतैः prājāvataiḥ
Dativo प्राजावताय prājāvatāya
प्राजावताभ्याम् prājāvatābhyām
प्राजावतेभ्यः prājāvatebhyaḥ
Ablativo प्राजावतात् prājāvatāt
प्राजावताभ्याम् prājāvatābhyām
प्राजावतेभ्यः prājāvatebhyaḥ
Genitivo प्राजावतस्य prājāvatasya
प्राजावतयोः prājāvatayoḥ
प्राजावतानाम् prājāvatānām
Locativo प्राजावते prājāvate
प्राजावतयोः prājāvatayoḥ
प्राजावतेषु prājāvateṣu