| Singular | Dual | Plural |
Nominative |
प्राजेशी
prājeśī
|
प्राजेश्यौ
prājeśyau
|
प्राजेश्यः
prājeśyaḥ
|
Vocative |
प्राजेशि
prājeśi
|
प्राजेश्यौ
prājeśyau
|
प्राजेश्यः
prājeśyaḥ
|
Accusative |
प्राजेशीम्
prājeśīm
|
प्राजेश्यौ
prājeśyau
|
प्राजेशीः
prājeśīḥ
|
Instrumental |
प्राजेश्या
prājeśyā
|
प्राजेशीभ्याम्
prājeśībhyām
|
प्राजेशीभिः
prājeśībhiḥ
|
Dative |
प्राजेश्यै
prājeśyai
|
प्राजेशीभ्याम्
prājeśībhyām
|
प्राजेशीभ्यः
prājeśībhyaḥ
|
Ablative |
प्राजेश्याः
prājeśyāḥ
|
प्राजेशीभ्याम्
prājeśībhyām
|
प्राजेशीभ्यः
prājeśībhyaḥ
|
Genitive |
प्राजेश्याः
prājeśyāḥ
|
प्राजेश्योः
prājeśyoḥ
|
प्राजेशीनाम्
prājeśīnām
|
Locative |
प्राजेश्याम्
prājeśyām
|
प्राजेश्योः
prājeśyoḥ
|
प्राजेशीषु
prājeśīṣu
|