Sanskrit tools

Sanskrit declension


Declension of प्राजेशी prājeśī, f.

Reference(s): Müller p. 104, §225 - .
To learn more, see Regular nouns ending with ī and ū in our online grammar.
SingularDualPlural
Nominative प्राजेशी prājeśī
प्राजेश्यौ prājeśyau
प्राजेश्यः prājeśyaḥ
Vocative प्राजेशि prājeśi
प्राजेश्यौ prājeśyau
प्राजेश्यः prājeśyaḥ
Accusative प्राजेशीम् prājeśīm
प्राजेश्यौ prājeśyau
प्राजेशीः prājeśīḥ
Instrumental प्राजेश्या prājeśyā
प्राजेशीभ्याम् prājeśībhyām
प्राजेशीभिः prājeśībhiḥ
Dative प्राजेश्यै prājeśyai
प्राजेशीभ्याम् prājeśībhyām
प्राजेशीभ्यः prājeśībhyaḥ
Ablative प्राजेश्याः prājeśyāḥ
प्राजेशीभ्याम् prājeśībhyām
प्राजेशीभ्यः prājeśībhyaḥ
Genitive प्राजेश्याः prājeśyāḥ
प्राजेश्योः prājeśyoḥ
प्राजेशीनाम् prājeśīnām
Locative प्राजेश्याम् prājeśyām
प्राजेश्योः prājeśyoḥ
प्राजेशीषु prājeśīṣu