| Singular | Dual | Plural |
Nominative |
प्राजेश्वरम्
prājeśvaram
|
प्राजेश्वरे
prājeśvare
|
प्राजेश्वराणि
prājeśvarāṇi
|
Vocative |
प्राजेश्वर
prājeśvara
|
प्राजेश्वरे
prājeśvare
|
प्राजेश्वराणि
prājeśvarāṇi
|
Accusative |
प्राजेश्वरम्
prājeśvaram
|
प्राजेश्वरे
prājeśvare
|
प्राजेश्वराणि
prājeśvarāṇi
|
Instrumental |
प्राजेश्वरेण
prājeśvareṇa
|
प्राजेश्वराभ्याम्
prājeśvarābhyām
|
प्राजेश्वरैः
prājeśvaraiḥ
|
Dative |
प्राजेश्वराय
prājeśvarāya
|
प्राजेश्वराभ्याम्
prājeśvarābhyām
|
प्राजेश्वरेभ्यः
prājeśvarebhyaḥ
|
Ablative |
प्राजेश्वरात्
prājeśvarāt
|
प्राजेश्वराभ्याम्
prājeśvarābhyām
|
प्राजेश्वरेभ्यः
prājeśvarebhyaḥ
|
Genitive |
प्राजेश्वरस्य
prājeśvarasya
|
प्राजेश्वरयोः
prājeśvarayoḥ
|
प्राजेश्वराणाम्
prājeśvarāṇām
|
Locative |
प्राजेश्वरे
prājeśvare
|
प्राजेश्वरयोः
prājeśvarayoḥ
|
प्राजेश्वरेषु
prājeśvareṣu
|