| Singular | Dual | Plural |
Nominativo |
प्राजेश्वरम्
prājeśvaram
|
प्राजेश्वरे
prājeśvare
|
प्राजेश्वराणि
prājeśvarāṇi
|
Vocativo |
प्राजेश्वर
prājeśvara
|
प्राजेश्वरे
prājeśvare
|
प्राजेश्वराणि
prājeśvarāṇi
|
Acusativo |
प्राजेश्वरम्
prājeśvaram
|
प्राजेश्वरे
prājeśvare
|
प्राजेश्वराणि
prājeśvarāṇi
|
Instrumental |
प्राजेश्वरेण
prājeśvareṇa
|
प्राजेश्वराभ्याम्
prājeśvarābhyām
|
प्राजेश्वरैः
prājeśvaraiḥ
|
Dativo |
प्राजेश्वराय
prājeśvarāya
|
प्राजेश्वराभ्याम्
prājeśvarābhyām
|
प्राजेश्वरेभ्यः
prājeśvarebhyaḥ
|
Ablativo |
प्राजेश्वरात्
prājeśvarāt
|
प्राजेश्वराभ्याम्
prājeśvarābhyām
|
प्राजेश्वरेभ्यः
prājeśvarebhyaḥ
|
Genitivo |
प्राजेश्वरस्य
prājeśvarasya
|
प्राजेश्वरयोः
prājeśvarayoḥ
|
प्राजेश्वराणाम्
prājeśvarāṇām
|
Locativo |
प्राजेश्वरे
prājeśvare
|
प्राजेश्वरयोः
prājeśvarayoḥ
|
प्राजेश्वरेषु
prājeśvareṣu
|