Ferramentas de sânscrito

Declinação do sânscrito


Declinação de प्राजेश्वर prājeśvara, n.

Referência(s) (em inglês): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominativo प्राजेश्वरम् prājeśvaram
प्राजेश्वरे prājeśvare
प्राजेश्वराणि prājeśvarāṇi
Vocativo प्राजेश्वर prājeśvara
प्राजेश्वरे prājeśvare
प्राजेश्वराणि prājeśvarāṇi
Acusativo प्राजेश्वरम् prājeśvaram
प्राजेश्वरे prājeśvare
प्राजेश्वराणि prājeśvarāṇi
Instrumental प्राजेश्वरेण prājeśvareṇa
प्राजेश्वराभ्याम् prājeśvarābhyām
प्राजेश्वरैः prājeśvaraiḥ
Dativo प्राजेश्वराय prājeśvarāya
प्राजेश्वराभ्याम् prājeśvarābhyām
प्राजेश्वरेभ्यः prājeśvarebhyaḥ
Ablativo प्राजेश्वरात् prājeśvarāt
प्राजेश्वराभ्याम् prājeśvarābhyām
प्राजेश्वरेभ्यः prājeśvarebhyaḥ
Genitivo प्राजेश्वरस्य prājeśvarasya
प्राजेश्वरयोः prājeśvarayoḥ
प्राजेश्वराणाम् prājeśvarāṇām
Locativo प्राजेश्वरे prājeśvare
प्राजेश्वरयोः prājeśvarayoḥ
प्राजेश्वरेषु prājeśvareṣu