Sanskrit tools

Sanskrit declension


Declension of प्राज्यकाम prājyakāma, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative प्राज्यकामः prājyakāmaḥ
प्राज्यकामौ prājyakāmau
प्राज्यकामाः prājyakāmāḥ
Vocative प्राज्यकाम prājyakāma
प्राज्यकामौ prājyakāmau
प्राज्यकामाः prājyakāmāḥ
Accusative प्राज्यकामम् prājyakāmam
प्राज्यकामौ prājyakāmau
प्राज्यकामान् prājyakāmān
Instrumental प्राज्यकामेन prājyakāmena
प्राज्यकामाभ्याम् prājyakāmābhyām
प्राज्यकामैः prājyakāmaiḥ
Dative प्राज्यकामाय prājyakāmāya
प्राज्यकामाभ्याम् prājyakāmābhyām
प्राज्यकामेभ्यः prājyakāmebhyaḥ
Ablative प्राज्यकामात् prājyakāmāt
प्राज्यकामाभ्याम् prājyakāmābhyām
प्राज्यकामेभ्यः prājyakāmebhyaḥ
Genitive प्राज्यकामस्य prājyakāmasya
प्राज्यकामयोः prājyakāmayoḥ
प्राज्यकामानाम् prājyakāmānām
Locative प्राज्यकामे prājyakāme
प्राज्यकामयोः prājyakāmayoḥ
प्राज्यकामेषु prājyakāmeṣu