Ferramentas de sânscrito

Declinação do sânscrito


Declinação de प्राज्यकाम prājyakāma, m.

Referência(s) (em inglês): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominativo प्राज्यकामः prājyakāmaḥ
प्राज्यकामौ prājyakāmau
प्राज्यकामाः prājyakāmāḥ
Vocativo प्राज्यकाम prājyakāma
प्राज्यकामौ prājyakāmau
प्राज्यकामाः prājyakāmāḥ
Acusativo प्राज्यकामम् prājyakāmam
प्राज्यकामौ prājyakāmau
प्राज्यकामान् prājyakāmān
Instrumental प्राज्यकामेन prājyakāmena
प्राज्यकामाभ्याम् prājyakāmābhyām
प्राज्यकामैः prājyakāmaiḥ
Dativo प्राज्यकामाय prājyakāmāya
प्राज्यकामाभ्याम् prājyakāmābhyām
प्राज्यकामेभ्यः prājyakāmebhyaḥ
Ablativo प्राज्यकामात् prājyakāmāt
प्राज्यकामाभ्याम् prājyakāmābhyām
प्राज्यकामेभ्यः prājyakāmebhyaḥ
Genitivo प्राज्यकामस्य prājyakāmasya
प्राज्यकामयोः prājyakāmayoḥ
प्राज्यकामानाम् prājyakāmānām
Locativo प्राज्यकामे prājyakāme
प्राज्यकामयोः prājyakāmayoḥ
प्राज्यकामेषु prājyakāmeṣu