| Singular | Dual | Plural |
| Nominative |
प्राज्यकामा
prājyakāmā
|
प्राज्यकामे
prājyakāme
|
प्राज्यकामाः
prājyakāmāḥ
|
| Vocative |
प्राज्यकामे
prājyakāme
|
प्राज्यकामे
prājyakāme
|
प्राज्यकामाः
prājyakāmāḥ
|
| Accusative |
प्राज्यकामाम्
prājyakāmām
|
प्राज्यकामे
prājyakāme
|
प्राज्यकामाः
prājyakāmāḥ
|
| Instrumental |
प्राज्यकामया
prājyakāmayā
|
प्राज्यकामाभ्याम्
prājyakāmābhyām
|
प्राज्यकामाभिः
prājyakāmābhiḥ
|
| Dative |
प्राज्यकामायै
prājyakāmāyai
|
प्राज्यकामाभ्याम्
prājyakāmābhyām
|
प्राज्यकामाभ्यः
prājyakāmābhyaḥ
|
| Ablative |
प्राज्यकामायाः
prājyakāmāyāḥ
|
प्राज्यकामाभ्याम्
prājyakāmābhyām
|
प्राज्यकामाभ्यः
prājyakāmābhyaḥ
|
| Genitive |
प्राज्यकामायाः
prājyakāmāyāḥ
|
प्राज्यकामयोः
prājyakāmayoḥ
|
प्राज्यकामानाम्
prājyakāmānām
|
| Locative |
प्राज्यकामायाम्
prājyakāmāyām
|
प्राज्यकामयोः
prājyakāmayoḥ
|
प्राज्यकामासु
prājyakāmāsu
|