Sanskrit tools

Sanskrit declension


Declension of प्राज्यकामा prājyakāmā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative प्राज्यकामा prājyakāmā
प्राज्यकामे prājyakāme
प्राज्यकामाः prājyakāmāḥ
Vocative प्राज्यकामे prājyakāme
प्राज्यकामे prājyakāme
प्राज्यकामाः prājyakāmāḥ
Accusative प्राज्यकामाम् prājyakāmām
प्राज्यकामे prājyakāme
प्राज्यकामाः prājyakāmāḥ
Instrumental प्राज्यकामया prājyakāmayā
प्राज्यकामाभ्याम् prājyakāmābhyām
प्राज्यकामाभिः prājyakāmābhiḥ
Dative प्राज्यकामायै prājyakāmāyai
प्राज्यकामाभ्याम् prājyakāmābhyām
प्राज्यकामाभ्यः prājyakāmābhyaḥ
Ablative प्राज्यकामायाः prājyakāmāyāḥ
प्राज्यकामाभ्याम् prājyakāmābhyām
प्राज्यकामाभ्यः prājyakāmābhyaḥ
Genitive प्राज्यकामायाः prājyakāmāyāḥ
प्राज्यकामयोः prājyakāmayoḥ
प्राज्यकामानाम् prājyakāmānām
Locative प्राज्यकामायाम् prājyakāmāyām
प्राज्यकामयोः prājyakāmayoḥ
प्राज्यकामासु prājyakāmāsu