Herramientas de sánscrito

Declinación del sánscrito


Declinación de प्राज्यकामा prājyakāmā, f.

Referencia(s) (en inglés): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominativo प्राज्यकामा prājyakāmā
प्राज्यकामे prājyakāme
प्राज्यकामाः prājyakāmāḥ
Vocativo प्राज्यकामे prājyakāme
प्राज्यकामे prājyakāme
प्राज्यकामाः prājyakāmāḥ
Acusativo प्राज्यकामाम् prājyakāmām
प्राज्यकामे prājyakāme
प्राज्यकामाः prājyakāmāḥ
Instrumental प्राज्यकामया prājyakāmayā
प्राज्यकामाभ्याम् prājyakāmābhyām
प्राज्यकामाभिः prājyakāmābhiḥ
Dativo प्राज्यकामायै prājyakāmāyai
प्राज्यकामाभ्याम् prājyakāmābhyām
प्राज्यकामाभ्यः prājyakāmābhyaḥ
Ablativo प्राज्यकामायाः prājyakāmāyāḥ
प्राज्यकामाभ्याम् prājyakāmābhyām
प्राज्यकामाभ्यः prājyakāmābhyaḥ
Genitivo प्राज्यकामायाः prājyakāmāyāḥ
प्राज्यकामयोः prājyakāmayoḥ
प्राज्यकामानाम् prājyakāmānām
Locativo प्राज्यकामायाम् prājyakāmāyām
प्राज्यकामयोः prājyakāmayoḥ
प्राज्यकामासु prājyakāmāsu