| Singular | Dual | Plural |
Nominative |
अप्राचीना
aprācīnā
|
अप्राचीने
aprācīne
|
अप्राचीनाः
aprācīnāḥ
|
Vocative |
अप्राचीने
aprācīne
|
अप्राचीने
aprācīne
|
अप्राचीनाः
aprācīnāḥ
|
Accusative |
अप्राचीनाम्
aprācīnām
|
अप्राचीने
aprācīne
|
अप्राचीनाः
aprācīnāḥ
|
Instrumental |
अप्राचीनया
aprācīnayā
|
अप्राचीनाभ्याम्
aprācīnābhyām
|
अप्राचीनाभिः
aprācīnābhiḥ
|
Dative |
अप्राचीनायै
aprācīnāyai
|
अप्राचीनाभ्याम्
aprācīnābhyām
|
अप्राचीनाभ्यः
aprācīnābhyaḥ
|
Ablative |
अप्राचीनायाः
aprācīnāyāḥ
|
अप्राचीनाभ्याम्
aprācīnābhyām
|
अप्राचीनाभ्यः
aprācīnābhyaḥ
|
Genitive |
अप्राचीनायाः
aprācīnāyāḥ
|
अप्राचीनयोः
aprācīnayoḥ
|
अप्राचीनानाम्
aprācīnānām
|
Locative |
अप्राचीनायाम्
aprācīnāyām
|
अप्राचीनयोः
aprācīnayoḥ
|
अप्राचीनासु
aprācīnāsu
|