| Singular | Dual | Plural |
Nominativo |
अप्राचीना
aprācīnā
|
अप्राचीने
aprācīne
|
अप्राचीनाः
aprācīnāḥ
|
Vocativo |
अप्राचीने
aprācīne
|
अप्राचीने
aprācīne
|
अप्राचीनाः
aprācīnāḥ
|
Acusativo |
अप्राचीनाम्
aprācīnām
|
अप्राचीने
aprācīne
|
अप्राचीनाः
aprācīnāḥ
|
Instrumental |
अप्राचीनया
aprācīnayā
|
अप्राचीनाभ्याम्
aprācīnābhyām
|
अप्राचीनाभिः
aprācīnābhiḥ
|
Dativo |
अप्राचीनायै
aprācīnāyai
|
अप्राचीनाभ्याम्
aprācīnābhyām
|
अप्राचीनाभ्यः
aprācīnābhyaḥ
|
Ablativo |
अप्राचीनायाः
aprācīnāyāḥ
|
अप्राचीनाभ्याम्
aprācīnābhyām
|
अप्राचीनाभ्यः
aprācīnābhyaḥ
|
Genitivo |
अप्राचीनायाः
aprācīnāyāḥ
|
अप्राचीनयोः
aprācīnayoḥ
|
अप्राचीनानाम्
aprācīnānām
|
Locativo |
अप्राचीनायाम्
aprācīnāyām
|
अप्राचीनयोः
aprācīnayoḥ
|
अप्राचीनासु
aprācīnāsu
|