Sanskrit tools

Sanskrit declension


Declension of प्राज्यदक्षिणा prājyadakṣiṇā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative प्राज्यदक्षिणा prājyadakṣiṇā
प्राज्यदक्षिणे prājyadakṣiṇe
प्राज्यदक्षिणाः prājyadakṣiṇāḥ
Vocative प्राज्यदक्षिणे prājyadakṣiṇe
प्राज्यदक्षिणे prājyadakṣiṇe
प्राज्यदक्षिणाः prājyadakṣiṇāḥ
Accusative प्राज्यदक्षिणाम् prājyadakṣiṇām
प्राज्यदक्षिणे prājyadakṣiṇe
प्राज्यदक्षिणाः prājyadakṣiṇāḥ
Instrumental प्राज्यदक्षिणया prājyadakṣiṇayā
प्राज्यदक्षिणाभ्याम् prājyadakṣiṇābhyām
प्राज्यदक्षिणाभिः prājyadakṣiṇābhiḥ
Dative प्राज्यदक्षिणायै prājyadakṣiṇāyai
प्राज्यदक्षिणाभ्याम् prājyadakṣiṇābhyām
प्राज्यदक्षिणाभ्यः prājyadakṣiṇābhyaḥ
Ablative प्राज्यदक्षिणायाः prājyadakṣiṇāyāḥ
प्राज्यदक्षिणाभ्याम् prājyadakṣiṇābhyām
प्राज्यदक्षिणाभ्यः prājyadakṣiṇābhyaḥ
Genitive प्राज्यदक्षिणायाः prājyadakṣiṇāyāḥ
प्राज्यदक्षिणयोः prājyadakṣiṇayoḥ
प्राज्यदक्षिणानाम् prājyadakṣiṇānām
Locative प्राज्यदक्षिणायाम् prājyadakṣiṇāyām
प्राज्यदक्षिणयोः prājyadakṣiṇayoḥ
प्राज्यदक्षिणासु prājyadakṣiṇāsu