| Singular | Dual | Plural |
Nominativo |
प्राज्यदक्षिणा
prājyadakṣiṇā
|
प्राज्यदक्षिणे
prājyadakṣiṇe
|
प्राज्यदक्षिणाः
prājyadakṣiṇāḥ
|
Vocativo |
प्राज्यदक्षिणे
prājyadakṣiṇe
|
प्राज्यदक्षिणे
prājyadakṣiṇe
|
प्राज्यदक्षिणाः
prājyadakṣiṇāḥ
|
Acusativo |
प्राज्यदक्षिणाम्
prājyadakṣiṇām
|
प्राज्यदक्षिणे
prājyadakṣiṇe
|
प्राज्यदक्षिणाः
prājyadakṣiṇāḥ
|
Instrumental |
प्राज्यदक्षिणया
prājyadakṣiṇayā
|
प्राज्यदक्षिणाभ्याम्
prājyadakṣiṇābhyām
|
प्राज्यदक्षिणाभिः
prājyadakṣiṇābhiḥ
|
Dativo |
प्राज्यदक्षिणायै
prājyadakṣiṇāyai
|
प्राज्यदक्षिणाभ्याम्
prājyadakṣiṇābhyām
|
प्राज्यदक्षिणाभ्यः
prājyadakṣiṇābhyaḥ
|
Ablativo |
प्राज्यदक्षिणायाः
prājyadakṣiṇāyāḥ
|
प्राज्यदक्षिणाभ्याम्
prājyadakṣiṇābhyām
|
प्राज्यदक्षिणाभ्यः
prājyadakṣiṇābhyaḥ
|
Genitivo |
प्राज्यदक्षिणायाः
prājyadakṣiṇāyāḥ
|
प्राज्यदक्षिणयोः
prājyadakṣiṇayoḥ
|
प्राज्यदक्षिणानाम्
prājyadakṣiṇānām
|
Locativo |
प्राज्यदक्षिणायाम्
prājyadakṣiṇāyām
|
प्राज्यदक्षिणयोः
prājyadakṣiṇayoḥ
|
प्राज्यदक्षिणासु
prājyadakṣiṇāsu
|