| Singular | Dual | Plural |
Nominative |
प्राज्यदक्षिणम्
prājyadakṣiṇam
|
प्राज्यदक्षिणे
prājyadakṣiṇe
|
प्राज्यदक्षिणानि
prājyadakṣiṇāni
|
Vocative |
प्राज्यदक्षिण
prājyadakṣiṇa
|
प्राज्यदक्षिणे
prājyadakṣiṇe
|
प्राज्यदक्षिणानि
prājyadakṣiṇāni
|
Accusative |
प्राज्यदक्षिणम्
prājyadakṣiṇam
|
प्राज्यदक्षिणे
prājyadakṣiṇe
|
प्राज्यदक्षिणानि
prājyadakṣiṇāni
|
Instrumental |
प्राज्यदक्षिणेन
prājyadakṣiṇena
|
प्राज्यदक्षिणाभ्याम्
prājyadakṣiṇābhyām
|
प्राज्यदक्षिणैः
prājyadakṣiṇaiḥ
|
Dative |
प्राज्यदक्षिणाय
prājyadakṣiṇāya
|
प्राज्यदक्षिणाभ्याम्
prājyadakṣiṇābhyām
|
प्राज्यदक्षिणेभ्यः
prājyadakṣiṇebhyaḥ
|
Ablative |
प्राज्यदक्षिणात्
prājyadakṣiṇāt
|
प्राज्यदक्षिणाभ्याम्
prājyadakṣiṇābhyām
|
प्राज्यदक्षिणेभ्यः
prājyadakṣiṇebhyaḥ
|
Genitive |
प्राज्यदक्षिणस्य
prājyadakṣiṇasya
|
प्राज्यदक्षिणयोः
prājyadakṣiṇayoḥ
|
प्राज्यदक्षिणानाम्
prājyadakṣiṇānām
|
Locative |
प्राज्यदक्षिणे
prājyadakṣiṇe
|
प्राज्यदक्षिणयोः
prājyadakṣiṇayoḥ
|
प्राज्यदक्षिणेषु
prājyadakṣiṇeṣu
|