Sanskrit tools

Sanskrit declension


Declension of प्राज्यदक्षिण prājyadakṣiṇa, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative प्राज्यदक्षिणम् prājyadakṣiṇam
प्राज्यदक्षिणे prājyadakṣiṇe
प्राज्यदक्षिणानि prājyadakṣiṇāni
Vocative प्राज्यदक्षिण prājyadakṣiṇa
प्राज्यदक्षिणे prājyadakṣiṇe
प्राज्यदक्षिणानि prājyadakṣiṇāni
Accusative प्राज्यदक्षिणम् prājyadakṣiṇam
प्राज्यदक्षिणे prājyadakṣiṇe
प्राज्यदक्षिणानि prājyadakṣiṇāni
Instrumental प्राज्यदक्षिणेन prājyadakṣiṇena
प्राज्यदक्षिणाभ्याम् prājyadakṣiṇābhyām
प्राज्यदक्षिणैः prājyadakṣiṇaiḥ
Dative प्राज्यदक्षिणाय prājyadakṣiṇāya
प्राज्यदक्षिणाभ्याम् prājyadakṣiṇābhyām
प्राज्यदक्षिणेभ्यः prājyadakṣiṇebhyaḥ
Ablative प्राज्यदक्षिणात् prājyadakṣiṇāt
प्राज्यदक्षिणाभ्याम् prājyadakṣiṇābhyām
प्राज्यदक्षिणेभ्यः prājyadakṣiṇebhyaḥ
Genitive प्राज्यदक्षिणस्य prājyadakṣiṇasya
प्राज्यदक्षिणयोः prājyadakṣiṇayoḥ
प्राज्यदक्षिणानाम् prājyadakṣiṇānām
Locative प्राज्यदक्षिणे prājyadakṣiṇe
प्राज्यदक्षिणयोः prājyadakṣiṇayoḥ
प्राज्यदक्षिणेषु prājyadakṣiṇeṣu