Herramientas de sánscrito

Declinación del sánscrito


Declinación de प्राज्यदक्षिण prājyadakṣiṇa, n.

Referencia(s) (en inglés): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominativo प्राज्यदक्षिणम् prājyadakṣiṇam
प्राज्यदक्षिणे prājyadakṣiṇe
प्राज्यदक्षिणानि prājyadakṣiṇāni
Vocativo प्राज्यदक्षिण prājyadakṣiṇa
प्राज्यदक्षिणे prājyadakṣiṇe
प्राज्यदक्षिणानि prājyadakṣiṇāni
Acusativo प्राज्यदक्षिणम् prājyadakṣiṇam
प्राज्यदक्षिणे prājyadakṣiṇe
प्राज्यदक्षिणानि prājyadakṣiṇāni
Instrumental प्राज्यदक्षिणेन prājyadakṣiṇena
प्राज्यदक्षिणाभ्याम् prājyadakṣiṇābhyām
प्राज्यदक्षिणैः prājyadakṣiṇaiḥ
Dativo प्राज्यदक्षिणाय prājyadakṣiṇāya
प्राज्यदक्षिणाभ्याम् prājyadakṣiṇābhyām
प्राज्यदक्षिणेभ्यः prājyadakṣiṇebhyaḥ
Ablativo प्राज्यदक्षिणात् prājyadakṣiṇāt
प्राज्यदक्षिणाभ्याम् prājyadakṣiṇābhyām
प्राज्यदक्षिणेभ्यः prājyadakṣiṇebhyaḥ
Genitivo प्राज्यदक्षिणस्य prājyadakṣiṇasya
प्राज्यदक्षिणयोः prājyadakṣiṇayoḥ
प्राज्यदक्षिणानाम् prājyadakṣiṇānām
Locativo प्राज्यदक्षिणे prājyadakṣiṇe
प्राज्यदक्षिणयोः prājyadakṣiṇayoḥ
प्राज्यदक्षिणेषु prājyadakṣiṇeṣu