Sanskrit tools

Sanskrit declension


Declension of प्राज्यभोज्य prājyabhojya, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative प्राज्यभोज्यः prājyabhojyaḥ
प्राज्यभोज्यौ prājyabhojyau
प्राज्यभोज्याः prājyabhojyāḥ
Vocative प्राज्यभोज्य prājyabhojya
प्राज्यभोज्यौ prājyabhojyau
प्राज्यभोज्याः prājyabhojyāḥ
Accusative प्राज्यभोज्यम् prājyabhojyam
प्राज्यभोज्यौ prājyabhojyau
प्राज्यभोज्यान् prājyabhojyān
Instrumental प्राज्यभोज्येन prājyabhojyena
प्राज्यभोज्याभ्याम् prājyabhojyābhyām
प्राज्यभोज्यैः prājyabhojyaiḥ
Dative प्राज्यभोज्याय prājyabhojyāya
प्राज्यभोज्याभ्याम् prājyabhojyābhyām
प्राज्यभोज्येभ्यः prājyabhojyebhyaḥ
Ablative प्राज्यभोज्यात् prājyabhojyāt
प्राज्यभोज्याभ्याम् prājyabhojyābhyām
प्राज्यभोज्येभ्यः prājyabhojyebhyaḥ
Genitive प्राज्यभोज्यस्य prājyabhojyasya
प्राज्यभोज्ययोः prājyabhojyayoḥ
प्राज्यभोज्यानाम् prājyabhojyānām
Locative प्राज्यभोज्ये prājyabhojye
प्राज्यभोज्ययोः prājyabhojyayoḥ
प्राज्यभोज्येषु prājyabhojyeṣu