Ferramentas de sânscrito

Declinação do sânscrito


Declinação de प्राज्यभोज्य prājyabhojya, m.

Referência(s) (em inglês): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominativo प्राज्यभोज्यः prājyabhojyaḥ
प्राज्यभोज्यौ prājyabhojyau
प्राज्यभोज्याः prājyabhojyāḥ
Vocativo प्राज्यभोज्य prājyabhojya
प्राज्यभोज्यौ prājyabhojyau
प्राज्यभोज्याः prājyabhojyāḥ
Acusativo प्राज्यभोज्यम् prājyabhojyam
प्राज्यभोज्यौ prājyabhojyau
प्राज्यभोज्यान् prājyabhojyān
Instrumental प्राज्यभोज्येन prājyabhojyena
प्राज्यभोज्याभ्याम् prājyabhojyābhyām
प्राज्यभोज्यैः prājyabhojyaiḥ
Dativo प्राज्यभोज्याय prājyabhojyāya
प्राज्यभोज्याभ्याम् prājyabhojyābhyām
प्राज्यभोज्येभ्यः prājyabhojyebhyaḥ
Ablativo प्राज्यभोज्यात् prājyabhojyāt
प्राज्यभोज्याभ्याम् prājyabhojyābhyām
प्राज्यभोज्येभ्यः prājyabhojyebhyaḥ
Genitivo प्राज्यभोज्यस्य prājyabhojyasya
प्राज्यभोज्ययोः prājyabhojyayoḥ
प्राज्यभोज्यानाम् prājyabhojyānām
Locativo प्राज्यभोज्ये prājyabhojye
प्राज्यभोज्ययोः prājyabhojyayoḥ
प्राज्यभोज्येषु prājyabhojyeṣu