Sanskrit tools

Sanskrit declension


Declension of प्राज्यभोज्या prājyabhojyā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative प्राज्यभोज्या prājyabhojyā
प्राज्यभोज्ये prājyabhojye
प्राज्यभोज्याः prājyabhojyāḥ
Vocative प्राज्यभोज्ये prājyabhojye
प्राज्यभोज्ये prājyabhojye
प्राज्यभोज्याः prājyabhojyāḥ
Accusative प्राज्यभोज्याम् prājyabhojyām
प्राज्यभोज्ये prājyabhojye
प्राज्यभोज्याः prājyabhojyāḥ
Instrumental प्राज्यभोज्यया prājyabhojyayā
प्राज्यभोज्याभ्याम् prājyabhojyābhyām
प्राज्यभोज्याभिः prājyabhojyābhiḥ
Dative प्राज्यभोज्यायै prājyabhojyāyai
प्राज्यभोज्याभ्याम् prājyabhojyābhyām
प्राज्यभोज्याभ्यः prājyabhojyābhyaḥ
Ablative प्राज्यभोज्यायाः prājyabhojyāyāḥ
प्राज्यभोज्याभ्याम् prājyabhojyābhyām
प्राज्यभोज्याभ्यः prājyabhojyābhyaḥ
Genitive प्राज्यभोज्यायाः prājyabhojyāyāḥ
प्राज्यभोज्ययोः prājyabhojyayoḥ
प्राज्यभोज्यानाम् prājyabhojyānām
Locative प्राज्यभोज्यायाम् prājyabhojyāyām
प्राज्यभोज्ययोः prājyabhojyayoḥ
प्राज्यभोज्यासु prājyabhojyāsu