| Singular | Dual | Plural |
Nominative |
प्राज्यभोज्या
prājyabhojyā
|
प्राज्यभोज्ये
prājyabhojye
|
प्राज्यभोज्याः
prājyabhojyāḥ
|
Vocative |
प्राज्यभोज्ये
prājyabhojye
|
प्राज्यभोज्ये
prājyabhojye
|
प्राज्यभोज्याः
prājyabhojyāḥ
|
Accusative |
प्राज्यभोज्याम्
prājyabhojyām
|
प्राज्यभोज्ये
prājyabhojye
|
प्राज्यभोज्याः
prājyabhojyāḥ
|
Instrumental |
प्राज्यभोज्यया
prājyabhojyayā
|
प्राज्यभोज्याभ्याम्
prājyabhojyābhyām
|
प्राज्यभोज्याभिः
prājyabhojyābhiḥ
|
Dative |
प्राज्यभोज्यायै
prājyabhojyāyai
|
प्राज्यभोज्याभ्याम्
prājyabhojyābhyām
|
प्राज्यभोज्याभ्यः
prājyabhojyābhyaḥ
|
Ablative |
प्राज्यभोज्यायाः
prājyabhojyāyāḥ
|
प्राज्यभोज्याभ्याम्
prājyabhojyābhyām
|
प्राज्यभोज्याभ्यः
prājyabhojyābhyaḥ
|
Genitive |
प्राज्यभोज्यायाः
prājyabhojyāyāḥ
|
प्राज्यभोज्ययोः
prājyabhojyayoḥ
|
प्राज्यभोज्यानाम्
prājyabhojyānām
|
Locative |
प्राज्यभोज्यायाम्
prājyabhojyāyām
|
प्राज्यभोज्ययोः
prājyabhojyayoḥ
|
प्राज्यभोज्यासु
prājyabhojyāsu
|