| Singular | Dual | Plural |
| Nominativo |
प्राज्यभोज्या
prājyabhojyā
|
प्राज्यभोज्ये
prājyabhojye
|
प्राज्यभोज्याः
prājyabhojyāḥ
|
| Vocativo |
प्राज्यभोज्ये
prājyabhojye
|
प्राज्यभोज्ये
prājyabhojye
|
प्राज्यभोज्याः
prājyabhojyāḥ
|
| Acusativo |
प्राज्यभोज्याम्
prājyabhojyām
|
प्राज्यभोज्ये
prājyabhojye
|
प्राज्यभोज्याः
prājyabhojyāḥ
|
| Instrumental |
प्राज्यभोज्यया
prājyabhojyayā
|
प्राज्यभोज्याभ्याम्
prājyabhojyābhyām
|
प्राज्यभोज्याभिः
prājyabhojyābhiḥ
|
| Dativo |
प्राज्यभोज्यायै
prājyabhojyāyai
|
प्राज्यभोज्याभ्याम्
prājyabhojyābhyām
|
प्राज्यभोज्याभ्यः
prājyabhojyābhyaḥ
|
| Ablativo |
प्राज्यभोज्यायाः
prājyabhojyāyāḥ
|
प्राज्यभोज्याभ्याम्
prājyabhojyābhyām
|
प्राज्यभोज्याभ्यः
prājyabhojyābhyaḥ
|
| Genitivo |
प्राज्यभोज्यायाः
prājyabhojyāyāḥ
|
प्राज्यभोज्ययोः
prājyabhojyayoḥ
|
प्राज्यभोज्यानाम्
prājyabhojyānām
|
| Locativo |
प्राज्यभोज्यायाम्
prājyabhojyāyām
|
प्राज्यभोज्ययोः
prājyabhojyayoḥ
|
प्राज्यभोज्यासु
prājyabhojyāsu
|