Sanskrit tools

Sanskrit declension


Declension of प्राज्यविक्रमा prājyavikramā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative प्राज्यविक्रमा prājyavikramā
प्राज्यविक्रमे prājyavikrame
प्राज्यविक्रमाः prājyavikramāḥ
Vocative प्राज्यविक्रमे prājyavikrame
प्राज्यविक्रमे prājyavikrame
प्राज्यविक्रमाः prājyavikramāḥ
Accusative प्राज्यविक्रमाम् prājyavikramām
प्राज्यविक्रमे prājyavikrame
प्राज्यविक्रमाः prājyavikramāḥ
Instrumental प्राज्यविक्रमया prājyavikramayā
प्राज्यविक्रमाभ्याम् prājyavikramābhyām
प्राज्यविक्रमाभिः prājyavikramābhiḥ
Dative प्राज्यविक्रमायै prājyavikramāyai
प्राज्यविक्रमाभ्याम् prājyavikramābhyām
प्राज्यविक्रमाभ्यः prājyavikramābhyaḥ
Ablative प्राज्यविक्रमायाः prājyavikramāyāḥ
प्राज्यविक्रमाभ्याम् prājyavikramābhyām
प्राज्यविक्रमाभ्यः prājyavikramābhyaḥ
Genitive प्राज्यविक्रमायाः prājyavikramāyāḥ
प्राज्यविक्रमयोः prājyavikramayoḥ
प्राज्यविक्रमाणाम् prājyavikramāṇām
Locative प्राज्यविक्रमायाम् prājyavikramāyām
प्राज्यविक्रमयोः prājyavikramayoḥ
प्राज्यविक्रमासु prājyavikramāsu