| Singular | Dual | Plural |
Nominativo |
प्राज्यविक्रमा
prājyavikramā
|
प्राज्यविक्रमे
prājyavikrame
|
प्राज्यविक्रमाः
prājyavikramāḥ
|
Vocativo |
प्राज्यविक्रमे
prājyavikrame
|
प्राज्यविक्रमे
prājyavikrame
|
प्राज्यविक्रमाः
prājyavikramāḥ
|
Acusativo |
प्राज्यविक्रमाम्
prājyavikramām
|
प्राज्यविक्रमे
prājyavikrame
|
प्राज्यविक्रमाः
prājyavikramāḥ
|
Instrumental |
प्राज्यविक्रमया
prājyavikramayā
|
प्राज्यविक्रमाभ्याम्
prājyavikramābhyām
|
प्राज्यविक्रमाभिः
prājyavikramābhiḥ
|
Dativo |
प्राज्यविक्रमायै
prājyavikramāyai
|
प्राज्यविक्रमाभ्याम्
prājyavikramābhyām
|
प्राज्यविक्रमाभ्यः
prājyavikramābhyaḥ
|
Ablativo |
प्राज्यविक्रमायाः
prājyavikramāyāḥ
|
प्राज्यविक्रमाभ्याम्
prājyavikramābhyām
|
प्राज्यविक्रमाभ्यः
prājyavikramābhyaḥ
|
Genitivo |
प्राज्यविक्रमायाः
prājyavikramāyāḥ
|
प्राज्यविक्रमयोः
prājyavikramayoḥ
|
प्राज्यविक्रमाणाम्
prājyavikramāṇām
|
Locativo |
प्राज्यविक्रमायाम्
prājyavikramāyām
|
प्राज्यविक्रमयोः
prājyavikramayoḥ
|
प्राज्यविक्रमासु
prājyavikramāsu
|