| Singular | Dual | Plural |
| Nominative |
प्राज्यवृष्टिः
prājyavṛṣṭiḥ
|
प्राज्यवृष्टी
prājyavṛṣṭī
|
प्राज्यवृष्टयः
prājyavṛṣṭayaḥ
|
| Vocative |
प्राज्यवृष्टे
prājyavṛṣṭe
|
प्राज्यवृष्टी
prājyavṛṣṭī
|
प्राज्यवृष्टयः
prājyavṛṣṭayaḥ
|
| Accusative |
प्राज्यवृष्टिम्
prājyavṛṣṭim
|
प्राज्यवृष्टी
prājyavṛṣṭī
|
प्राज्यवृष्टीन्
prājyavṛṣṭīn
|
| Instrumental |
प्राज्यवृष्टिना
prājyavṛṣṭinā
|
प्राज्यवृष्टिभ्याम्
prājyavṛṣṭibhyām
|
प्राज्यवृष्टिभिः
prājyavṛṣṭibhiḥ
|
| Dative |
प्राज्यवृष्टये
prājyavṛṣṭaye
|
प्राज्यवृष्टिभ्याम्
prājyavṛṣṭibhyām
|
प्राज्यवृष्टिभ्यः
prājyavṛṣṭibhyaḥ
|
| Ablative |
प्राज्यवृष्टेः
prājyavṛṣṭeḥ
|
प्राज्यवृष्टिभ्याम्
prājyavṛṣṭibhyām
|
प्राज्यवृष्टिभ्यः
prājyavṛṣṭibhyaḥ
|
| Genitive |
प्राज्यवृष्टेः
prājyavṛṣṭeḥ
|
प्राज्यवृष्ट्योः
prājyavṛṣṭyoḥ
|
प्राज्यवृष्टीनाम्
prājyavṛṣṭīnām
|
| Locative |
प्राज्यवृष्टौ
prājyavṛṣṭau
|
प्राज्यवृष्ट्योः
prājyavṛṣṭyoḥ
|
प्राज्यवृष्टिषु
prājyavṛṣṭiṣu
|