| Singular | Dual | Plural |
Nominativo |
प्राज्यवृष्टिः
prājyavṛṣṭiḥ
|
प्राज्यवृष्टी
prājyavṛṣṭī
|
प्राज्यवृष्टयः
prājyavṛṣṭayaḥ
|
Vocativo |
प्राज्यवृष्टे
prājyavṛṣṭe
|
प्राज्यवृष्टी
prājyavṛṣṭī
|
प्राज्यवृष्टयः
prājyavṛṣṭayaḥ
|
Acusativo |
प्राज्यवृष्टिम्
prājyavṛṣṭim
|
प्राज्यवृष्टी
prājyavṛṣṭī
|
प्राज्यवृष्टीन्
prājyavṛṣṭīn
|
Instrumental |
प्राज्यवृष्टिना
prājyavṛṣṭinā
|
प्राज्यवृष्टिभ्याम्
prājyavṛṣṭibhyām
|
प्राज्यवृष्टिभिः
prājyavṛṣṭibhiḥ
|
Dativo |
प्राज्यवृष्टये
prājyavṛṣṭaye
|
प्राज्यवृष्टिभ्याम्
prājyavṛṣṭibhyām
|
प्राज्यवृष्टिभ्यः
prājyavṛṣṭibhyaḥ
|
Ablativo |
प्राज्यवृष्टेः
prājyavṛṣṭeḥ
|
प्राज्यवृष्टिभ्याम्
prājyavṛṣṭibhyām
|
प्राज्यवृष्टिभ्यः
prājyavṛṣṭibhyaḥ
|
Genitivo |
प्राज्यवृष्टेः
prājyavṛṣṭeḥ
|
प्राज्यवृष्ट्योः
prājyavṛṣṭyoḥ
|
प्राज्यवृष्टीनाम्
prājyavṛṣṭīnām
|
Locativo |
प्राज्यवृष्टौ
prājyavṛṣṭau
|
प्राज्यवृष्ट्योः
prājyavṛṣṭyoḥ
|
प्राज्यवृष्टिषु
prājyavṛṣṭiṣu
|