| Singular | Dual | Plural | |
| Nominative |
प्राज्यवृष्टि
prājyavṛṣṭi |
प्राज्यवृष्टिनी
prājyavṛṣṭinī |
प्राज्यवृष्टीनि
prājyavṛṣṭīni |
| Vocative |
प्राज्यवृष्टे
prājyavṛṣṭe प्राज्यवृष्टि prājyavṛṣṭi |
प्राज्यवृष्टिनी
prājyavṛṣṭinī |
प्राज्यवृष्टीनि
prājyavṛṣṭīni |
| Accusative |
प्राज्यवृष्टि
prājyavṛṣṭi |
प्राज्यवृष्टिनी
prājyavṛṣṭinī |
प्राज्यवृष्टीनि
prājyavṛṣṭīni |
| Instrumental |
प्राज्यवृष्टिना
prājyavṛṣṭinā |
प्राज्यवृष्टिभ्याम्
prājyavṛṣṭibhyām |
प्राज्यवृष्टिभिः
prājyavṛṣṭibhiḥ |
| Dative |
प्राज्यवृष्टिने
prājyavṛṣṭine |
प्राज्यवृष्टिभ्याम्
prājyavṛṣṭibhyām |
प्राज्यवृष्टिभ्यः
prājyavṛṣṭibhyaḥ |
| Ablative |
प्राज्यवृष्टिनः
prājyavṛṣṭinaḥ |
प्राज्यवृष्टिभ्याम्
prājyavṛṣṭibhyām |
प्राज्यवृष्टिभ्यः
prājyavṛṣṭibhyaḥ |
| Genitive |
प्राज्यवृष्टिनः
prājyavṛṣṭinaḥ |
प्राज्यवृष्टिनोः
prājyavṛṣṭinoḥ |
प्राज्यवृष्टीनाम्
prājyavṛṣṭīnām |
| Locative |
प्राज्यवृष्टिनि
prājyavṛṣṭini |
प्राज्यवृष्टिनोः
prājyavṛṣṭinoḥ |
प्राज्यवृष्टिषु
prājyavṛṣṭiṣu |