Sanskrit tools

Sanskrit declension


Declension of प्राज्यवृष्टि prājyavṛṣṭi, n.

Reference(s): Müller p. 109, §230 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative प्राज्यवृष्टि prājyavṛṣṭi
प्राज्यवृष्टिनी prājyavṛṣṭinī
प्राज्यवृष्टीनि prājyavṛṣṭīni
Vocative प्राज्यवृष्टे prājyavṛṣṭe
प्राज्यवृष्टि prājyavṛṣṭi
प्राज्यवृष्टिनी prājyavṛṣṭinī
प्राज्यवृष्टीनि prājyavṛṣṭīni
Accusative प्राज्यवृष्टि prājyavṛṣṭi
प्राज्यवृष्टिनी prājyavṛṣṭinī
प्राज्यवृष्टीनि prājyavṛṣṭīni
Instrumental प्राज्यवृष्टिना prājyavṛṣṭinā
प्राज्यवृष्टिभ्याम् prājyavṛṣṭibhyām
प्राज्यवृष्टिभिः prājyavṛṣṭibhiḥ
Dative प्राज्यवृष्टिने prājyavṛṣṭine
प्राज्यवृष्टिभ्याम् prājyavṛṣṭibhyām
प्राज्यवृष्टिभ्यः prājyavṛṣṭibhyaḥ
Ablative प्राज्यवृष्टिनः prājyavṛṣṭinaḥ
प्राज्यवृष्टिभ्याम् prājyavṛṣṭibhyām
प्राज्यवृष्टिभ्यः prājyavṛṣṭibhyaḥ
Genitive प्राज्यवृष्टिनः prājyavṛṣṭinaḥ
प्राज्यवृष्टिनोः prājyavṛṣṭinoḥ
प्राज्यवृष्टीनाम् prājyavṛṣṭīnām
Locative प्राज्यवृष्टिनि prājyavṛṣṭini
प्राज्यवृष्टिनोः prājyavṛṣṭinoḥ
प्राज्यवृष्टिषु prājyavṛṣṭiṣu