Singular | Dual | Plural | |
Nominativo |
प्राज्यवृष्टि
prājyavṛṣṭi |
प्राज्यवृष्टिनी
prājyavṛṣṭinī |
प्राज्यवृष्टीनि
prājyavṛṣṭīni |
Vocativo |
प्राज्यवृष्टे
prājyavṛṣṭe प्राज्यवृष्टि prājyavṛṣṭi |
प्राज्यवृष्टिनी
prājyavṛṣṭinī |
प्राज्यवृष्टीनि
prājyavṛṣṭīni |
Acusativo |
प्राज्यवृष्टि
prājyavṛṣṭi |
प्राज्यवृष्टिनी
prājyavṛṣṭinī |
प्राज्यवृष्टीनि
prājyavṛṣṭīni |
Instrumental |
प्राज्यवृष्टिना
prājyavṛṣṭinā |
प्राज्यवृष्टिभ्याम्
prājyavṛṣṭibhyām |
प्राज्यवृष्टिभिः
prājyavṛṣṭibhiḥ |
Dativo |
प्राज्यवृष्टिने
prājyavṛṣṭine |
प्राज्यवृष्टिभ्याम्
prājyavṛṣṭibhyām |
प्राज्यवृष्टिभ्यः
prājyavṛṣṭibhyaḥ |
Ablativo |
प्राज्यवृष्टिनः
prājyavṛṣṭinaḥ |
प्राज्यवृष्टिभ्याम्
prājyavṛṣṭibhyām |
प्राज्यवृष्टिभ्यः
prājyavṛṣṭibhyaḥ |
Genitivo |
प्राज्यवृष्टिनः
prājyavṛṣṭinaḥ |
प्राज्यवृष्टिनोः
prājyavṛṣṭinoḥ |
प्राज्यवृष्टीनाम्
prājyavṛṣṭīnām |
Locativo |
प्राज्यवृष्टिनि
prājyavṛṣṭini |
प्राज्यवृष्टिनोः
prājyavṛṣṭinoḥ |
प्राज्यवृष्टिषु
prājyavṛṣṭiṣu |