Sanskrit tools

Sanskrit declension


Declension of प्राज्येन्धनतृणा prājyendhanatṛṇā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative प्राज्येन्धनतृणा prājyendhanatṛṇā
प्राज्येन्धनतृणे prājyendhanatṛṇe
प्राज्येन्धनतृणाः prājyendhanatṛṇāḥ
Vocative प्राज्येन्धनतृणे prājyendhanatṛṇe
प्राज्येन्धनतृणे prājyendhanatṛṇe
प्राज्येन्धनतृणाः prājyendhanatṛṇāḥ
Accusative प्राज्येन्धनतृणाम् prājyendhanatṛṇām
प्राज्येन्धनतृणे prājyendhanatṛṇe
प्राज्येन्धनतृणाः prājyendhanatṛṇāḥ
Instrumental प्राज्येन्धनतृणया prājyendhanatṛṇayā
प्राज्येन्धनतृणाभ्याम् prājyendhanatṛṇābhyām
प्राज्येन्धनतृणाभिः prājyendhanatṛṇābhiḥ
Dative प्राज्येन्धनतृणायै prājyendhanatṛṇāyai
प्राज्येन्धनतृणाभ्याम् prājyendhanatṛṇābhyām
प्राज्येन्धनतृणाभ्यः prājyendhanatṛṇābhyaḥ
Ablative प्राज्येन्धनतृणायाः prājyendhanatṛṇāyāḥ
प्राज्येन्धनतृणाभ्याम् prājyendhanatṛṇābhyām
प्राज्येन्धनतृणाभ्यः prājyendhanatṛṇābhyaḥ
Genitive प्राज्येन्धनतृणायाः prājyendhanatṛṇāyāḥ
प्राज्येन्धनतृणयोः prājyendhanatṛṇayoḥ
प्राज्येन्धनतृणानाम् prājyendhanatṛṇānām
Locative प्राज्येन्धनतृणायाम् prājyendhanatṛṇāyām
प्राज्येन्धनतृणयोः prājyendhanatṛṇayoḥ
प्राज्येन्धनतृणासु prājyendhanatṛṇāsu