| Singular | Dual | Plural |
| Nominativo |
प्राज्येन्धनतृणा
prājyendhanatṛṇā
|
प्राज्येन्धनतृणे
prājyendhanatṛṇe
|
प्राज्येन्धनतृणाः
prājyendhanatṛṇāḥ
|
| Vocativo |
प्राज्येन्धनतृणे
prājyendhanatṛṇe
|
प्राज्येन्धनतृणे
prājyendhanatṛṇe
|
प्राज्येन्धनतृणाः
prājyendhanatṛṇāḥ
|
| Acusativo |
प्राज्येन्धनतृणाम्
prājyendhanatṛṇām
|
प्राज्येन्धनतृणे
prājyendhanatṛṇe
|
प्राज्येन्धनतृणाः
prājyendhanatṛṇāḥ
|
| Instrumental |
प्राज्येन्धनतृणया
prājyendhanatṛṇayā
|
प्राज्येन्धनतृणाभ्याम्
prājyendhanatṛṇābhyām
|
प्राज्येन्धनतृणाभिः
prājyendhanatṛṇābhiḥ
|
| Dativo |
प्राज्येन्धनतृणायै
prājyendhanatṛṇāyai
|
प्राज्येन्धनतृणाभ्याम्
prājyendhanatṛṇābhyām
|
प्राज्येन्धनतृणाभ्यः
prājyendhanatṛṇābhyaḥ
|
| Ablativo |
प्राज्येन्धनतृणायाः
prājyendhanatṛṇāyāḥ
|
प्राज्येन्धनतृणाभ्याम्
prājyendhanatṛṇābhyām
|
प्राज्येन्धनतृणाभ्यः
prājyendhanatṛṇābhyaḥ
|
| Genitivo |
प्राज्येन्धनतृणायाः
prājyendhanatṛṇāyāḥ
|
प्राज्येन्धनतृणयोः
prājyendhanatṛṇayoḥ
|
प्राज्येन्धनतृणानाम्
prājyendhanatṛṇānām
|
| Locativo |
प्राज्येन्धनतृणायाम्
prājyendhanatṛṇāyām
|
प्राज्येन्धनतृणयोः
prājyendhanatṛṇayoḥ
|
प्राज्येन्धनतृणासु
prājyendhanatṛṇāsu
|