Singular | Dual | Plural | |
Nominative |
प्राक्
prāk |
प्राची
prācī |
प्राञ्चि
prāñci |
Vocative |
प्राक्
prāk |
प्राची
prācī |
प्राञ्चि
prāñci |
Accusative |
प्राक्
prāk |
प्राची
prācī |
प्राञ्चि
prāñci |
Instrumental |
प्राचा
prācā |
प्राग्भ्याम्
prāgbhyām |
प्राग्भिः
prāgbhiḥ |
Dative |
प्राचे
prāce |
प्राग्भ्याम्
prāgbhyām |
प्राग्भ्यः
prāgbhyaḥ |
Ablative |
प्राचः
prācaḥ |
प्राग्भ्याम्
prāgbhyām |
प्राग्भ्यः
prāgbhyaḥ |
Genitive |
प्राचः
prācaḥ |
प्राचोः
prācoḥ |
प्राचाम्
prācām |
Locative |
प्राचि
prāci |
प्राचोः
prācoḥ |
प्राक्षु
prākṣu |