Sanskrit tools

Sanskrit declension


Declension of प्राञ्च् prāñc, n.

Reference(s): Müller p. 80, §180 - .
To learn more, see Introduction to nouns with two and three bases in our online grammar.
SingularDualPlural
Nominative प्राक् prāk
प्राची prācī
प्राञ्चि prāñci
Vocative प्राक् prāk
प्राची prācī
प्राञ्चि prāñci
Accusative प्राक् prāk
प्राची prācī
प्राञ्चि prāñci
Instrumental प्राचा prācā
प्राग्भ्याम् prāgbhyām
प्राग्भिः prāgbhiḥ
Dative प्राचे prāce
प्राग्भ्याम् prāgbhyām
प्राग्भ्यः prāgbhyaḥ
Ablative प्राचः prācaḥ
प्राग्भ्याम् prāgbhyām
प्राग्भ्यः prāgbhyaḥ
Genitive प्राचः prācaḥ
प्राचोः prācoḥ
प्राचाम् prācām
Locative प्राचि prāci
प्राचोः prācoḥ
प्राक्षु prākṣu