Sanskrit tools

Sanskrit declension


Declension of प्राक् prāk, n.

Reference(s): Müller p. 66, §155 - .
To learn more, see Regular nouns ending with ṇ, k, t, th, p and bh in our online grammar.
SingularDualPlural
Nominative प्राक् prāk
प्राकी prākī
प्राङ्कि prāṅki
Vocative प्राक् prāk
प्राकी prākī
प्राङ्कि prāṅki
Accusative प्राक् prāk
प्राकी prākī
प्राङ्कि prāṅki
Instrumental प्राका prākā
प्राग्भ्याम् prāgbhyām
प्राग्भिः prāgbhiḥ
Dative प्राके prāke
प्राग्भ्याम् prāgbhyām
प्राग्भ्यः prāgbhyaḥ
Ablative प्राकः prākaḥ
प्राग्भ्याम् prāgbhyām
प्राग्भ्यः prāgbhyaḥ
Genitive प्राकः prākaḥ
प्राकोः prākoḥ
प्राकाम् prākām
Locative प्राकि prāki
प्राकोः prākoḥ
प्राक्षु prākṣu