| Singular | Dual | Plural | |
| Nominative |
प्राक्
prāk |
प्राकी
prākī |
प्राङ्कि
prāṅki |
| Vocative |
प्राक्
prāk |
प्राकी
prākī |
प्राङ्कि
prāṅki |
| Accusative |
प्राक्
prāk |
प्राकी
prākī |
प्राङ्कि
prāṅki |
| Instrumental |
प्राका
prākā |
प्राग्भ्याम्
prāgbhyām |
प्राग्भिः
prāgbhiḥ |
| Dative |
प्राके
prāke |
प्राग्भ्याम्
prāgbhyām |
प्राग्भ्यः
prāgbhyaḥ |
| Ablative |
प्राकः
prākaḥ |
प्राग्भ्याम्
prāgbhyām |
प्राग्भ्यः
prāgbhyaḥ |
| Genitive |
प्राकः
prākaḥ |
प्राकोः
prākoḥ |
प्राकाम्
prākām |
| Locative |
प्राकि
prāki |
प्राकोः
prākoḥ |
प्राक्षु
prākṣu |