Singular | Dual | Plural | |
Nominativo |
प्राक्
prāk |
प्राकी
prākī |
प्राङ्कि
prāṅki |
Vocativo |
प्राक्
prāk |
प्राकी
prākī |
प्राङ्कि
prāṅki |
Acusativo |
प्राक्
prāk |
प्राकी
prākī |
प्राङ्कि
prāṅki |
Instrumental |
प्राका
prākā |
प्राग्भ्याम्
prāgbhyām |
प्राग्भिः
prāgbhiḥ |
Dativo |
प्राके
prāke |
प्राग्भ्याम्
prāgbhyām |
प्राग्भ्यः
prāgbhyaḥ |
Ablativo |
प्राकः
prākaḥ |
प्राग्भ्याम्
prāgbhyām |
प्राग्भ्यः
prāgbhyaḥ |
Genitivo |
प्राकः
prākaḥ |
प्राकोः
prākoḥ |
प्राकाम्
prākām |
Locativo |
प्राकि
prāki |
प्राकोः
prākoḥ |
प्राक्षु
prākṣu |