Sanskrit tools

Sanskrit declension


Declension of प्राक्कर्मन् prākkarman, n.

Reference(s): Müller p. 87, §192 - .
SingularDualPlural
Nominative प्राक्कर्म prākkarma
प्राक्कर्मणी prākkarmaṇī
प्राक्कर्माणि prākkarmāṇi
Vocative प्राक्कर्म prākkarma
प्राक्कर्मन् prākkarman
प्राक्कर्मणी prākkarmaṇī
प्राक्कर्माणि prākkarmāṇi
Accusative प्राक्कर्म prākkarma
प्राक्कर्मणी prākkarmaṇī
प्राक्कर्माणि prākkarmāṇi
Instrumental प्राक्कर्मणा prākkarmaṇā
प्राक्कर्मभ्याम् prākkarmabhyām
प्राक्कर्मभिः prākkarmabhiḥ
Dative प्राक्कर्मणे prākkarmaṇe
प्राक्कर्मभ्याम् prākkarmabhyām
प्राक्कर्मभ्यः prākkarmabhyaḥ
Ablative प्राक्कर्मणः prākkarmaṇaḥ
प्राक्कर्मभ्याम् prākkarmabhyām
प्राक्कर्मभ्यः prākkarmabhyaḥ
Genitive प्राक्कर्मणः prākkarmaṇaḥ
प्राक्कर्मणोः prākkarmaṇoḥ
प्राक्कर्मणाम् prākkarmaṇām
Locative प्राक्कर्मणि prākkarmaṇi
प्राक्कर्मणोः prākkarmaṇoḥ
प्राक्कर्मसु prākkarmasu