Singular | Dual | Plural | |
Nominativo |
प्राक्कर्म
prākkarma |
प्राक्कर्मणी
prākkarmaṇī |
प्राक्कर्माणि
prākkarmāṇi |
Vocativo |
प्राक्कर्म
prākkarma प्राक्कर्मन् prākkarman |
प्राक्कर्मणी
prākkarmaṇī |
प्राक्कर्माणि
prākkarmāṇi |
Acusativo |
प्राक्कर्म
prākkarma |
प्राक्कर्मणी
prākkarmaṇī |
प्राक्कर्माणि
prākkarmāṇi |
Instrumental |
प्राक्कर्मणा
prākkarmaṇā |
प्राक्कर्मभ्याम्
prākkarmabhyām |
प्राक्कर्मभिः
prākkarmabhiḥ |
Dativo |
प्राक्कर्मणे
prākkarmaṇe |
प्राक्कर्मभ्याम्
prākkarmabhyām |
प्राक्कर्मभ्यः
prākkarmabhyaḥ |
Ablativo |
प्राक्कर्मणः
prākkarmaṇaḥ |
प्राक्कर्मभ्याम्
prākkarmabhyām |
प्राक्कर्मभ्यः
prākkarmabhyaḥ |
Genitivo |
प्राक्कर्मणः
prākkarmaṇaḥ |
प्राक्कर्मणोः
prākkarmaṇoḥ |
प्राक्कर्मणाम्
prākkarmaṇām |
Locativo |
प्राक्कर्मणि
prākkarmaṇi |
प्राक्कर्मणोः
prākkarmaṇoḥ |
प्राक्कर्मसु
prākkarmasu |