| Singular | Dual | Plural | |
| Nominativo |
प्राक्कर्म
prākkarma |
प्राक्कर्मणी
prākkarmaṇī |
प्राक्कर्माणि
prākkarmāṇi |
| Vocativo |
प्राक्कर्म
prākkarma प्राक्कर्मन् prākkarman |
प्राक्कर्मणी
prākkarmaṇī |
प्राक्कर्माणि
prākkarmāṇi |
| Acusativo |
प्राक्कर्म
prākkarma |
प्राक्कर्मणी
prākkarmaṇī |
प्राक्कर्माणि
prākkarmāṇi |
| Instrumental |
प्राक्कर्मणा
prākkarmaṇā |
प्राक्कर्मभ्याम्
prākkarmabhyām |
प्राक्कर्मभिः
prākkarmabhiḥ |
| Dativo |
प्राक्कर्मणे
prākkarmaṇe |
प्राक्कर्मभ्याम्
prākkarmabhyām |
प्राक्कर्मभ्यः
prākkarmabhyaḥ |
| Ablativo |
प्राक्कर्मणः
prākkarmaṇaḥ |
प्राक्कर्मभ्याम्
prākkarmabhyām |
प्राक्कर्मभ्यः
prākkarmabhyaḥ |
| Genitivo |
प्राक्कर्मणः
prākkarmaṇaḥ |
प्राक्कर्मणोः
prākkarmaṇoḥ |
प्राक्कर्मणाम्
prākkarmaṇām |
| Locativo |
प्राक्कर्मणि
prākkarmaṇi |
प्राक्कर्मणोः
prākkarmaṇoḥ |
प्राक्कर्मसु
prākkarmasu |