Sanskrit tools

Sanskrit declension


Declension of अप्राज्ञता aprājñatā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative अप्राज्ञता aprājñatā
अप्राज्ञते aprājñate
अप्राज्ञताः aprājñatāḥ
Vocative अप्राज्ञते aprājñate
अप्राज्ञते aprājñate
अप्राज्ञताः aprājñatāḥ
Accusative अप्राज्ञताम् aprājñatām
अप्राज्ञते aprājñate
अप्राज्ञताः aprājñatāḥ
Instrumental अप्राज्ञतया aprājñatayā
अप्राज्ञताभ्याम् aprājñatābhyām
अप्राज्ञताभिः aprājñatābhiḥ
Dative अप्राज्ञतायै aprājñatāyai
अप्राज्ञताभ्याम् aprājñatābhyām
अप्राज्ञताभ्यः aprājñatābhyaḥ
Ablative अप्राज्ञतायाः aprājñatāyāḥ
अप्राज्ञताभ्याम् aprājñatābhyām
अप्राज्ञताभ्यः aprājñatābhyaḥ
Genitive अप्राज्ञतायाः aprājñatāyāḥ
अप्राज्ञतयोः aprājñatayoḥ
अप्राज्ञतानाम् aprājñatānām
Locative अप्राज्ञतायाम् aprājñatāyām
अप्राज्ञतयोः aprājñatayoḥ
अप्राज्ञतासु aprājñatāsu