| Singular | Dual | Plural |
Nominativo |
अप्राज्ञता
aprājñatā
|
अप्राज्ञते
aprājñate
|
अप्राज्ञताः
aprājñatāḥ
|
Vocativo |
अप्राज्ञते
aprājñate
|
अप्राज्ञते
aprājñate
|
अप्राज्ञताः
aprājñatāḥ
|
Acusativo |
अप्राज्ञताम्
aprājñatām
|
अप्राज्ञते
aprājñate
|
अप्राज्ञताः
aprājñatāḥ
|
Instrumental |
अप्राज्ञतया
aprājñatayā
|
अप्राज्ञताभ्याम्
aprājñatābhyām
|
अप्राज्ञताभिः
aprājñatābhiḥ
|
Dativo |
अप्राज्ञतायै
aprājñatāyai
|
अप्राज्ञताभ्याम्
aprājñatābhyām
|
अप्राज्ञताभ्यः
aprājñatābhyaḥ
|
Ablativo |
अप्राज्ञतायाः
aprājñatāyāḥ
|
अप्राज्ञताभ्याम्
aprājñatābhyām
|
अप्राज्ञताभ्यः
aprājñatābhyaḥ
|
Genitivo |
अप्राज्ञतायाः
aprājñatāyāḥ
|
अप्राज्ञतयोः
aprājñatayoḥ
|
अप्राज्ञतानाम्
aprājñatānām
|
Locativo |
अप्राज्ञतायाम्
aprājñatāyām
|
अप्राज्ञतयोः
aprājñatayoḥ
|
अप्राज्ञतासु
aprājñatāsu
|