Singular | Dual | Plural | |
Nominative |
अप्राणा
aprāṇā |
अप्राणे
aprāṇe |
अप्राणाः
aprāṇāḥ |
Vocative |
अप्राणे
aprāṇe |
अप्राणे
aprāṇe |
अप्राणाः
aprāṇāḥ |
Accusative |
अप्राणाम्
aprāṇām |
अप्राणे
aprāṇe |
अप्राणाः
aprāṇāḥ |
Instrumental |
अप्राणया
aprāṇayā |
अप्राणाभ्याम्
aprāṇābhyām |
अप्राणाभिः
aprāṇābhiḥ |
Dative |
अप्राणायै
aprāṇāyai |
अप्राणाभ्याम्
aprāṇābhyām |
अप्राणाभ्यः
aprāṇābhyaḥ |
Ablative |
अप्राणायाः
aprāṇāyāḥ |
अप्राणाभ्याम्
aprāṇābhyām |
अप्राणाभ्यः
aprāṇābhyaḥ |
Genitive |
अप्राणायाः
aprāṇāyāḥ |
अप्राणयोः
aprāṇayoḥ |
अप्राणानाम्
aprāṇānām |
Locative |
अप्राणायाम्
aprāṇāyām |
अप्राणयोः
aprāṇayoḥ |
अप्राणासु
aprāṇāsu |