Sanskrit tools

Sanskrit declension


Declension of अप्राणा aprāṇā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative अप्राणा aprāṇā
अप्राणे aprāṇe
अप्राणाः aprāṇāḥ
Vocative अप्राणे aprāṇe
अप्राणे aprāṇe
अप्राणाः aprāṇāḥ
Accusative अप्राणाम् aprāṇām
अप्राणे aprāṇe
अप्राणाः aprāṇāḥ
Instrumental अप्राणया aprāṇayā
अप्राणाभ्याम् aprāṇābhyām
अप्राणाभिः aprāṇābhiḥ
Dative अप्राणायै aprāṇāyai
अप्राणाभ्याम् aprāṇābhyām
अप्राणाभ्यः aprāṇābhyaḥ
Ablative अप्राणायाः aprāṇāyāḥ
अप्राणाभ्याम् aprāṇābhyām
अप्राणाभ्यः aprāṇābhyaḥ
Genitive अप्राणायाः aprāṇāyāḥ
अप्राणयोः aprāṇayoḥ
अप्राणानाम् aprāṇānām
Locative अप्राणायाम् aprāṇāyām
अप्राणयोः aprāṇayoḥ
अप्राणासु aprāṇāsu