Singular | Dual | Plural | |
Nominativo |
अप्राणा
aprāṇā |
अप्राणे
aprāṇe |
अप्राणाः
aprāṇāḥ |
Vocativo |
अप्राणे
aprāṇe |
अप्राणे
aprāṇe |
अप्राणाः
aprāṇāḥ |
Acusativo |
अप्राणाम्
aprāṇām |
अप्राणे
aprāṇe |
अप्राणाः
aprāṇāḥ |
Instrumental |
अप्राणया
aprāṇayā |
अप्राणाभ्याम्
aprāṇābhyām |
अप्राणाभिः
aprāṇābhiḥ |
Dativo |
अप्राणायै
aprāṇāyai |
अप्राणाभ्याम्
aprāṇābhyām |
अप्राणाभ्यः
aprāṇābhyaḥ |
Ablativo |
अप्राणायाः
aprāṇāyāḥ |
अप्राणाभ्याम्
aprāṇābhyām |
अप्राणाभ्यः
aprāṇābhyaḥ |
Genitivo |
अप्राणायाः
aprāṇāyāḥ |
अप्राणयोः
aprāṇayoḥ |
अप्राणानाम्
aprāṇānām |
Locativo |
अप्राणायाम्
aprāṇāyām |
अप्राणयोः
aprāṇayoḥ |
अप्राणासु
aprāṇāsu |