Sanskrit tools

Sanskrit declension


Declension of अप्राण aprāṇa, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative अप्राणम् aprāṇam
अप्राणे aprāṇe
अप्राणानि aprāṇāni
Vocative अप्राण aprāṇa
अप्राणे aprāṇe
अप्राणानि aprāṇāni
Accusative अप्राणम् aprāṇam
अप्राणे aprāṇe
अप्राणानि aprāṇāni
Instrumental अप्राणेन aprāṇena
अप्राणाभ्याम् aprāṇābhyām
अप्राणैः aprāṇaiḥ
Dative अप्राणाय aprāṇāya
अप्राणाभ्याम् aprāṇābhyām
अप्राणेभ्यः aprāṇebhyaḥ
Ablative अप्राणात् aprāṇāt
अप्राणाभ्याम् aprāṇābhyām
अप्राणेभ्यः aprāṇebhyaḥ
Genitive अप्राणस्य aprāṇasya
अप्राणयोः aprāṇayoḥ
अप्राणानाम् aprāṇānām
Locative अप्राणे aprāṇe
अप्राणयोः aprāṇayoḥ
अप्राणेषु aprāṇeṣu