Singular | Dual | Plural | |
Nominativo |
अप्राणम्
aprāṇam |
अप्राणे
aprāṇe |
अप्राणानि
aprāṇāni |
Vocativo |
अप्राण
aprāṇa |
अप्राणे
aprāṇe |
अप्राणानि
aprāṇāni |
Acusativo |
अप्राणम्
aprāṇam |
अप्राणे
aprāṇe |
अप्राणानि
aprāṇāni |
Instrumental |
अप्राणेन
aprāṇena |
अप्राणाभ्याम्
aprāṇābhyām |
अप्राणैः
aprāṇaiḥ |
Dativo |
अप्राणाय
aprāṇāya |
अप्राणाभ्याम्
aprāṇābhyām |
अप्राणेभ्यः
aprāṇebhyaḥ |
Ablativo |
अप्राणात्
aprāṇāt |
अप्राणाभ्याम्
aprāṇābhyām |
अप्राणेभ्यः
aprāṇebhyaḥ |
Genitivo |
अप्राणस्य
aprāṇasya |
अप्राणयोः
aprāṇayoḥ |
अप्राणानाम्
aprāṇānām |
Locativo |
अप्राणे
aprāṇe |
अप्राणयोः
aprāṇayoḥ |
अप्राणेषु
aprāṇeṣu |