| Singular | Dual | Plural |
Nominative |
अप्राणती
aprāṇatī
|
अप्राणत्यौ
aprāṇatyau
|
अप्राणत्यः
aprāṇatyaḥ
|
Vocative |
अप्राणति
aprāṇati
|
अप्राणत्यौ
aprāṇatyau
|
अप्राणत्यः
aprāṇatyaḥ
|
Accusative |
अप्राणतीम्
aprāṇatīm
|
अप्राणत्यौ
aprāṇatyau
|
अप्राणतीः
aprāṇatīḥ
|
Instrumental |
अप्राणत्या
aprāṇatyā
|
अप्राणतीभ्याम्
aprāṇatībhyām
|
अप्राणतीभिः
aprāṇatībhiḥ
|
Dative |
अप्राणत्यै
aprāṇatyai
|
अप्राणतीभ्याम्
aprāṇatībhyām
|
अप्राणतीभ्यः
aprāṇatībhyaḥ
|
Ablative |
अप्राणत्याः
aprāṇatyāḥ
|
अप्राणतीभ्याम्
aprāṇatībhyām
|
अप्राणतीभ्यः
aprāṇatībhyaḥ
|
Genitive |
अप्राणत्याः
aprāṇatyāḥ
|
अप्राणत्योः
aprāṇatyoḥ
|
अप्राणतीनाम्
aprāṇatīnām
|
Locative |
अप्राणत्याम्
aprāṇatyām
|
अप्राणत्योः
aprāṇatyoḥ
|
अप्राणतीषु
aprāṇatīṣu
|