Sanskrit tools

Sanskrit declension


Declension of अप्राधान्य aprādhānya, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative अप्राधान्यम् aprādhānyam
अप्राधान्ये aprādhānye
अप्राधान्यानि aprādhānyāni
Vocative अप्राधान्य aprādhānya
अप्राधान्ये aprādhānye
अप्राधान्यानि aprādhānyāni
Accusative अप्राधान्यम् aprādhānyam
अप्राधान्ये aprādhānye
अप्राधान्यानि aprādhānyāni
Instrumental अप्राधान्येन aprādhānyena
अप्राधान्याभ्याम् aprādhānyābhyām
अप्राधान्यैः aprādhānyaiḥ
Dative अप्राधान्याय aprādhānyāya
अप्राधान्याभ्याम् aprādhānyābhyām
अप्राधान्येभ्यः aprādhānyebhyaḥ
Ablative अप्राधान्यात् aprādhānyāt
अप्राधान्याभ्याम् aprādhānyābhyām
अप्राधान्येभ्यः aprādhānyebhyaḥ
Genitive अप्राधान्यस्य aprādhānyasya
अप्राधान्ययोः aprādhānyayoḥ
अप्राधान्यानाम् aprādhānyānām
Locative अप्राधान्ये aprādhānye
अप्राधान्ययोः aprādhānyayoḥ
अप्राधान्येषु aprādhānyeṣu