| Singular | Dual | Plural |
Nominativo |
अप्राधान्यम्
aprādhānyam
|
अप्राधान्ये
aprādhānye
|
अप्राधान्यानि
aprādhānyāni
|
Vocativo |
अप्राधान्य
aprādhānya
|
अप्राधान्ये
aprādhānye
|
अप्राधान्यानि
aprādhānyāni
|
Acusativo |
अप्राधान्यम्
aprādhānyam
|
अप्राधान्ये
aprādhānye
|
अप्राधान्यानि
aprādhānyāni
|
Instrumental |
अप्राधान्येन
aprādhānyena
|
अप्राधान्याभ्याम्
aprādhānyābhyām
|
अप्राधान्यैः
aprādhānyaiḥ
|
Dativo |
अप्राधान्याय
aprādhānyāya
|
अप्राधान्याभ्याम्
aprādhānyābhyām
|
अप्राधान्येभ्यः
aprādhānyebhyaḥ
|
Ablativo |
अप्राधान्यात्
aprādhānyāt
|
अप्राधान्याभ्याम्
aprādhānyābhyām
|
अप्राधान्येभ्यः
aprādhānyebhyaḥ
|
Genitivo |
अप्राधान्यस्य
aprādhānyasya
|
अप्राधान्ययोः
aprādhānyayoḥ
|
अप्राधान्यानाम्
aprādhānyānām
|
Locativo |
अप्राधान्ये
aprādhānye
|
अप्राधान्ययोः
aprādhānyayoḥ
|
अप्राधान्येषु
aprādhānyeṣu
|