Sanskrit tools

Sanskrit declension


Declension of अप्राप्ता aprāptā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative अप्राप्ता aprāptā
अप्राप्ते aprāpte
अप्राप्ताः aprāptāḥ
Vocative अप्राप्ते aprāpte
अप्राप्ते aprāpte
अप्राप्ताः aprāptāḥ
Accusative अप्राप्ताम् aprāptām
अप्राप्ते aprāpte
अप्राप्ताः aprāptāḥ
Instrumental अप्राप्तया aprāptayā
अप्राप्ताभ्याम् aprāptābhyām
अप्राप्ताभिः aprāptābhiḥ
Dative अप्राप्तायै aprāptāyai
अप्राप्ताभ्याम् aprāptābhyām
अप्राप्ताभ्यः aprāptābhyaḥ
Ablative अप्राप्तायाः aprāptāyāḥ
अप्राप्ताभ्याम् aprāptābhyām
अप्राप्ताभ्यः aprāptābhyaḥ
Genitive अप्राप्तायाः aprāptāyāḥ
अप्राप्तयोः aprāptayoḥ
अप्राप्तानाम् aprāptānām
Locative अप्राप्तायाम् aprāptāyām
अप्राप्तयोः aprāptayoḥ
अप्राप्तासु aprāptāsu