| Singular | Dual | Plural |
Nominativo |
अप्राप्ता
aprāptā
|
अप्राप्ते
aprāpte
|
अप्राप्ताः
aprāptāḥ
|
Vocativo |
अप्राप्ते
aprāpte
|
अप्राप्ते
aprāpte
|
अप्राप्ताः
aprāptāḥ
|
Acusativo |
अप्राप्ताम्
aprāptām
|
अप्राप्ते
aprāpte
|
अप्राप्ताः
aprāptāḥ
|
Instrumental |
अप्राप्तया
aprāptayā
|
अप्राप्ताभ्याम्
aprāptābhyām
|
अप्राप्ताभिः
aprāptābhiḥ
|
Dativo |
अप्राप्तायै
aprāptāyai
|
अप्राप्ताभ्याम्
aprāptābhyām
|
अप्राप्ताभ्यः
aprāptābhyaḥ
|
Ablativo |
अप्राप्तायाः
aprāptāyāḥ
|
अप्राप्ताभ्याम्
aprāptābhyām
|
अप्राप्ताभ्यः
aprāptābhyaḥ
|
Genitivo |
अप्राप्तायाः
aprāptāyāḥ
|
अप्राप्तयोः
aprāptayoḥ
|
अप्राप्तानाम्
aprāptānām
|
Locativo |
अप्राप्तायाम्
aprāptāyām
|
अप्राप्तयोः
aprāptayoḥ
|
अप्राप्तासु
aprāptāsu
|