Sanskrit tools

Sanskrit declension


Declension of अप्राप्त aprāpta, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative अप्राप्तम् aprāptam
अप्राप्ते aprāpte
अप्राप्तानि aprāptāni
Vocative अप्राप्त aprāpta
अप्राप्ते aprāpte
अप्राप्तानि aprāptāni
Accusative अप्राप्तम् aprāptam
अप्राप्ते aprāpte
अप्राप्तानि aprāptāni
Instrumental अप्राप्तेन aprāptena
अप्राप्ताभ्याम् aprāptābhyām
अप्राप्तैः aprāptaiḥ
Dative अप्राप्ताय aprāptāya
अप्राप्ताभ्याम् aprāptābhyām
अप्राप्तेभ्यः aprāptebhyaḥ
Ablative अप्राप्तात् aprāptāt
अप्राप्ताभ्याम् aprāptābhyām
अप्राप्तेभ्यः aprāptebhyaḥ
Genitive अप्राप्तस्य aprāptasya
अप्राप्तयोः aprāptayoḥ
अप्राप्तानाम् aprāptānām
Locative अप्राप्ते aprāpte
अप्राप्तयोः aprāptayoḥ
अप्राप्तेषु aprāpteṣu