| Singular | Dual | Plural |
Nominativo |
अप्राप्तम्
aprāptam
|
अप्राप्ते
aprāpte
|
अप्राप्तानि
aprāptāni
|
Vocativo |
अप्राप्त
aprāpta
|
अप्राप्ते
aprāpte
|
अप्राप्तानि
aprāptāni
|
Acusativo |
अप्राप्तम्
aprāptam
|
अप्राप्ते
aprāpte
|
अप्राप्तानि
aprāptāni
|
Instrumental |
अप्राप्तेन
aprāptena
|
अप्राप्ताभ्याम्
aprāptābhyām
|
अप्राप्तैः
aprāptaiḥ
|
Dativo |
अप्राप्ताय
aprāptāya
|
अप्राप्ताभ्याम्
aprāptābhyām
|
अप्राप्तेभ्यः
aprāptebhyaḥ
|
Ablativo |
अप्राप्तात्
aprāptāt
|
अप्राप्ताभ्याम्
aprāptābhyām
|
अप्राप्तेभ्यः
aprāptebhyaḥ
|
Genitivo |
अप्राप्तस्य
aprāptasya
|
अप्राप्तयोः
aprāptayoḥ
|
अप्राप्तानाम्
aprāptānām
|
Locativo |
अप्राप्ते
aprāpte
|
अप्राप्तयोः
aprāptayoḥ
|
अप्राप्तेषु
aprāpteṣu
|