Sanskrit tools

Sanskrit declension


Declension of अप्राप्तकाला aprāptakālā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative अप्राप्तकाला aprāptakālā
अप्राप्तकाले aprāptakāle
अप्राप्तकालाः aprāptakālāḥ
Vocative अप्राप्तकाले aprāptakāle
अप्राप्तकाले aprāptakāle
अप्राप्तकालाः aprāptakālāḥ
Accusative अप्राप्तकालाम् aprāptakālām
अप्राप्तकाले aprāptakāle
अप्राप्तकालाः aprāptakālāḥ
Instrumental अप्राप्तकालया aprāptakālayā
अप्राप्तकालाभ्याम् aprāptakālābhyām
अप्राप्तकालाभिः aprāptakālābhiḥ
Dative अप्राप्तकालायै aprāptakālāyai
अप्राप्तकालाभ्याम् aprāptakālābhyām
अप्राप्तकालाभ्यः aprāptakālābhyaḥ
Ablative अप्राप्तकालायाः aprāptakālāyāḥ
अप्राप्तकालाभ्याम् aprāptakālābhyām
अप्राप्तकालाभ्यः aprāptakālābhyaḥ
Genitive अप्राप्तकालायाः aprāptakālāyāḥ
अप्राप्तकालयोः aprāptakālayoḥ
अप्राप्तकालानाम् aprāptakālānām
Locative अप्राप्तकालायाम् aprāptakālāyām
अप्राप्तकालयोः aprāptakālayoḥ
अप्राप्तकालासु aprāptakālāsu