| Singular | Dual | Plural |
Nominative |
अप्राप्तकाला
aprāptakālā
|
अप्राप्तकाले
aprāptakāle
|
अप्राप्तकालाः
aprāptakālāḥ
|
Vocative |
अप्राप्तकाले
aprāptakāle
|
अप्राप्तकाले
aprāptakāle
|
अप्राप्तकालाः
aprāptakālāḥ
|
Accusative |
अप्राप्तकालाम्
aprāptakālām
|
अप्राप्तकाले
aprāptakāle
|
अप्राप्तकालाः
aprāptakālāḥ
|
Instrumental |
अप्राप्तकालया
aprāptakālayā
|
अप्राप्तकालाभ्याम्
aprāptakālābhyām
|
अप्राप्तकालाभिः
aprāptakālābhiḥ
|
Dative |
अप्राप्तकालायै
aprāptakālāyai
|
अप्राप्तकालाभ्याम्
aprāptakālābhyām
|
अप्राप्तकालाभ्यः
aprāptakālābhyaḥ
|
Ablative |
अप्राप्तकालायाः
aprāptakālāyāḥ
|
अप्राप्तकालाभ्याम्
aprāptakālābhyām
|
अप्राप्तकालाभ्यः
aprāptakālābhyaḥ
|
Genitive |
अप्राप्तकालायाः
aprāptakālāyāḥ
|
अप्राप्तकालयोः
aprāptakālayoḥ
|
अप्राप्तकालानाम्
aprāptakālānām
|
Locative |
अप्राप्तकालायाम्
aprāptakālāyām
|
अप्राप्तकालयोः
aprāptakālayoḥ
|
अप्राप्तकालासु
aprāptakālāsu
|