| Singular | Dual | Plural |
Nominativo |
अप्राप्तकाला
aprāptakālā
|
अप्राप्तकाले
aprāptakāle
|
अप्राप्तकालाः
aprāptakālāḥ
|
Vocativo |
अप्राप्तकाले
aprāptakāle
|
अप्राप्तकाले
aprāptakāle
|
अप्राप्तकालाः
aprāptakālāḥ
|
Acusativo |
अप्राप्तकालाम्
aprāptakālām
|
अप्राप्तकाले
aprāptakāle
|
अप्राप्तकालाः
aprāptakālāḥ
|
Instrumental |
अप्राप्तकालया
aprāptakālayā
|
अप्राप्तकालाभ्याम्
aprāptakālābhyām
|
अप्राप्तकालाभिः
aprāptakālābhiḥ
|
Dativo |
अप्राप्तकालायै
aprāptakālāyai
|
अप्राप्तकालाभ्याम्
aprāptakālābhyām
|
अप्राप्तकालाभ्यः
aprāptakālābhyaḥ
|
Ablativo |
अप्राप्तकालायाः
aprāptakālāyāḥ
|
अप्राप्तकालाभ्याम्
aprāptakālābhyām
|
अप्राप्तकालाभ्यः
aprāptakālābhyaḥ
|
Genitivo |
अप्राप्तकालायाः
aprāptakālāyāḥ
|
अप्राप्तकालयोः
aprāptakālayoḥ
|
अप्राप्तकालानाम्
aprāptakālānām
|
Locativo |
अप्राप्तकालायाम्
aprāptakālāyām
|
अप्राप्तकालयोः
aprāptakālayoḥ
|
अप्राप्तकालासु
aprāptakālāsu
|